Declension table of ?sitātapatra

Deva

NeuterSingularDualPlural
Nominativesitātapatram sitātapatre sitātapatrāṇi
Vocativesitātapatra sitātapatre sitātapatrāṇi
Accusativesitātapatram sitātapatre sitātapatrāṇi
Instrumentalsitātapatreṇa sitātapatrābhyām sitātapatraiḥ
Dativesitātapatrāya sitātapatrābhyām sitātapatrebhyaḥ
Ablativesitātapatrāt sitātapatrābhyām sitātapatrebhyaḥ
Genitivesitātapatrasya sitātapatrayoḥ sitātapatrāṇām
Locativesitātapatre sitātapatrayoḥ sitātapatreṣu

Compound sitātapatra -

Adverb -sitātapatram -sitātapatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria