Declension table of ?sitāpāṅga

Deva

MasculineSingularDualPlural
Nominativesitāpāṅgaḥ sitāpāṅgau sitāpāṅgāḥ
Vocativesitāpāṅga sitāpāṅgau sitāpāṅgāḥ
Accusativesitāpāṅgam sitāpāṅgau sitāpāṅgān
Instrumentalsitāpāṅgena sitāpāṅgābhyām sitāpāṅgaiḥ sitāpāṅgebhiḥ
Dativesitāpāṅgāya sitāpāṅgābhyām sitāpāṅgebhyaḥ
Ablativesitāpāṅgāt sitāpāṅgābhyām sitāpāṅgebhyaḥ
Genitivesitāpāṅgasya sitāpāṅgayoḥ sitāpāṅgānām
Locativesitāpāṅge sitāpāṅgayoḥ sitāpāṅgeṣu

Compound sitāpāṅga -

Adverb -sitāpāṅgam -sitāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria