Declension table of ?sitānana

Deva

NeuterSingularDualPlural
Nominativesitānanam sitānane sitānanāni
Vocativesitānana sitānane sitānanāni
Accusativesitānanam sitānane sitānanāni
Instrumentalsitānanena sitānanābhyām sitānanaiḥ
Dativesitānanāya sitānanābhyām sitānanebhyaḥ
Ablativesitānanāt sitānanābhyām sitānanebhyaḥ
Genitivesitānanasya sitānanayoḥ sitānanānām
Locativesitānane sitānanayoḥ sitānaneṣu

Compound sitānana -

Adverb -sitānanam -sitānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria