Declension table of ?sitāmbara

Deva

NeuterSingularDualPlural
Nominativesitāmbaram sitāmbare sitāmbarāṇi
Vocativesitāmbara sitāmbare sitāmbarāṇi
Accusativesitāmbaram sitāmbare sitāmbarāṇi
Instrumentalsitāmbareṇa sitāmbarābhyām sitāmbaraiḥ
Dativesitāmbarāya sitāmbarābhyām sitāmbarebhyaḥ
Ablativesitāmbarāt sitāmbarābhyām sitāmbarebhyaḥ
Genitivesitāmbarasya sitāmbarayoḥ sitāmbarāṇām
Locativesitāmbare sitāmbarayoḥ sitāmbareṣu

Compound sitāmbara -

Adverb -sitāmbaram -sitāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria