Declension table of ?sitālikaṭabhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sitālikaṭabhī | sitālikaṭabhyau | sitālikaṭabhyaḥ |
Vocative | sitālikaṭabhi | sitālikaṭabhyau | sitālikaṭabhyaḥ |
Accusative | sitālikaṭabhīm | sitālikaṭabhyau | sitālikaṭabhīḥ |
Instrumental | sitālikaṭabhyā | sitālikaṭabhībhyām | sitālikaṭabhībhiḥ |
Dative | sitālikaṭabhyai | sitālikaṭabhībhyām | sitālikaṭabhībhyaḥ |
Ablative | sitālikaṭabhyāḥ | sitālikaṭabhībhyām | sitālikaṭabhībhyaḥ |
Genitive | sitālikaṭabhyāḥ | sitālikaṭabhyoḥ | sitālikaṭabhīnām |
Locative | sitālikaṭabhyām | sitālikaṭabhyoḥ | sitālikaṭabhīṣu |