Declension table of ?sitākhya

Deva

NeuterSingularDualPlural
Nominativesitākhyam sitākhye sitākhyāni
Vocativesitākhya sitākhye sitākhyāni
Accusativesitākhyam sitākhye sitākhyāni
Instrumentalsitākhyena sitākhyābhyām sitākhyaiḥ
Dativesitākhyāya sitākhyābhyām sitākhyebhyaḥ
Ablativesitākhyāt sitākhyābhyām sitākhyebhyaḥ
Genitivesitākhyasya sitākhyayoḥ sitākhyānām
Locativesitākhye sitākhyayoḥ sitākhyeṣu

Compound sitākhya -

Adverb -sitākhyam -sitākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria