Declension table of ?sitākhaṇḍa

Deva

MasculineSingularDualPlural
Nominativesitākhaṇḍaḥ sitākhaṇḍau sitākhaṇḍāḥ
Vocativesitākhaṇḍa sitākhaṇḍau sitākhaṇḍāḥ
Accusativesitākhaṇḍam sitākhaṇḍau sitākhaṇḍān
Instrumentalsitākhaṇḍena sitākhaṇḍābhyām sitākhaṇḍaiḥ sitākhaṇḍebhiḥ
Dativesitākhaṇḍāya sitākhaṇḍābhyām sitākhaṇḍebhyaḥ
Ablativesitākhaṇḍāt sitākhaṇḍābhyām sitākhaṇḍebhyaḥ
Genitivesitākhaṇḍasya sitākhaṇḍayoḥ sitākhaṇḍānām
Locativesitākhaṇḍe sitākhaṇḍayoḥ sitākhaṇḍeṣu

Compound sitākhaṇḍa -

Adverb -sitākhaṇḍam -sitākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria