Declension table of ?sitāṅka

Deva

MasculineSingularDualPlural
Nominativesitāṅkaḥ sitāṅkau sitāṅkāḥ
Vocativesitāṅka sitāṅkau sitāṅkāḥ
Accusativesitāṅkam sitāṅkau sitāṅkān
Instrumentalsitāṅkena sitāṅkābhyām sitāṅkaiḥ sitāṅkebhiḥ
Dativesitāṅkāya sitāṅkābhyām sitāṅkebhyaḥ
Ablativesitāṅkāt sitāṅkābhyām sitāṅkebhyaḥ
Genitivesitāṅkasya sitāṅkayoḥ sitāṅkānām
Locativesitāṅke sitāṅkayoḥ sitāṅkeṣu

Compound sitāṅka -

Adverb -sitāṅkam -sitāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria