Declension table of ?sitāṅgarāga

Deva

MasculineSingularDualPlural
Nominativesitāṅgarāgaḥ sitāṅgarāgau sitāṅgarāgāḥ
Vocativesitāṅgarāga sitāṅgarāgau sitāṅgarāgāḥ
Accusativesitāṅgarāgam sitāṅgarāgau sitāṅgarāgān
Instrumentalsitāṅgarāgeṇa sitāṅgarāgābhyām sitāṅgarāgaiḥ sitāṅgarāgebhiḥ
Dativesitāṅgarāgāya sitāṅgarāgābhyām sitāṅgarāgebhyaḥ
Ablativesitāṅgarāgāt sitāṅgarāgābhyām sitāṅgarāgebhyaḥ
Genitivesitāṅgarāgasya sitāṅgarāgayoḥ sitāṅgarāgāṇām
Locativesitāṅgarāge sitāṅgarāgayoḥ sitāṅgarāgeṣu

Compound sitāṅgarāga -

Adverb -sitāṅgarāgam -sitāṅgarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria