Declension table of ?sitāṅga

Deva

MasculineSingularDualPlural
Nominativesitāṅgaḥ sitāṅgau sitāṅgāḥ
Vocativesitāṅga sitāṅgau sitāṅgāḥ
Accusativesitāṅgam sitāṅgau sitāṅgān
Instrumentalsitāṅgena sitāṅgābhyām sitāṅgaiḥ sitāṅgebhiḥ
Dativesitāṅgāya sitāṅgābhyām sitāṅgebhyaḥ
Ablativesitāṅgāt sitāṅgābhyām sitāṅgebhyaḥ
Genitivesitāṅgasya sitāṅgayoḥ sitāṅgānām
Locativesitāṅge sitāṅgayoḥ sitāṅgeṣu

Compound sitāṅga -

Adverb -sitāṅgam -sitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria