Declension table of ?sitādi

Deva

MasculineSingularDualPlural
Nominativesitādiḥ sitādī sitādayaḥ
Vocativesitāde sitādī sitādayaḥ
Accusativesitādim sitādī sitādīn
Instrumentalsitādinā sitādibhyām sitādibhiḥ
Dativesitādaye sitādibhyām sitādibhyaḥ
Ablativesitādeḥ sitādibhyām sitādibhyaḥ
Genitivesitādeḥ sitādyoḥ sitādīnām
Locativesitādau sitādyoḥ sitādiṣu

Compound sitādi -

Adverb -sitādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria