Declension table of ?sitābhraka

Deva

MasculineSingularDualPlural
Nominativesitābhrakaḥ sitābhrakau sitābhrakāḥ
Vocativesitābhraka sitābhrakau sitābhrakāḥ
Accusativesitābhrakam sitābhrakau sitābhrakān
Instrumentalsitābhrakeṇa sitābhrakābhyām sitābhrakaiḥ sitābhrakebhiḥ
Dativesitābhrakāya sitābhrakābhyām sitābhrakebhyaḥ
Ablativesitābhrakāt sitābhrakābhyām sitābhrakebhyaḥ
Genitivesitābhrakasya sitābhrakayoḥ sitābhrakāṇām
Locativesitābhrake sitābhrakayoḥ sitābhrakeṣu

Compound sitābhraka -

Adverb -sitābhrakam -sitābhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria