Declension table of ?sitābhikaṭabhī

Deva

FeminineSingularDualPlural
Nominativesitābhikaṭabhī sitābhikaṭabhyau sitābhikaṭabhyaḥ
Vocativesitābhikaṭabhi sitābhikaṭabhyau sitābhikaṭabhyaḥ
Accusativesitābhikaṭabhīm sitābhikaṭabhyau sitābhikaṭabhīḥ
Instrumentalsitābhikaṭabhyā sitābhikaṭabhībhyām sitābhikaṭabhībhiḥ
Dativesitābhikaṭabhyai sitābhikaṭabhībhyām sitābhikaṭabhībhyaḥ
Ablativesitābhikaṭabhyāḥ sitābhikaṭabhībhyām sitābhikaṭabhībhyaḥ
Genitivesitābhikaṭabhyāḥ sitābhikaṭabhyoḥ sitābhikaṭabhīnām
Locativesitābhikaṭabhyām sitābhikaṭabhyoḥ sitābhikaṭabhīṣu

Compound sitābhikaṭabhi - sitābhikaṭabhī -

Adverb -sitābhikaṭabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria