Declension table of ?sitāṃśuka

Deva

NeuterSingularDualPlural
Nominativesitāṃśukam sitāṃśuke sitāṃśukāni
Vocativesitāṃśuka sitāṃśuke sitāṃśukāni
Accusativesitāṃśukam sitāṃśuke sitāṃśukāni
Instrumentalsitāṃśukena sitāṃśukābhyām sitāṃśukaiḥ
Dativesitāṃśukāya sitāṃśukābhyām sitāṃśukebhyaḥ
Ablativesitāṃśukāt sitāṃśukābhyām sitāṃśukebhyaḥ
Genitivesitāṃśukasya sitāṃśukayoḥ sitāṃśukānām
Locativesitāṃśuke sitāṃśukayoḥ sitāṃśukeṣu

Compound sitāṃśuka -

Adverb -sitāṃśukam -sitāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria