Declension table of ?sitāṃśukaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sitāṃśukaḥ | sitāṃśukau | sitāṃśukāḥ |
Vocative | sitāṃśuka | sitāṃśukau | sitāṃśukāḥ |
Accusative | sitāṃśukam | sitāṃśukau | sitāṃśukān |
Instrumental | sitāṃśukena | sitāṃśukābhyām | sitāṃśukaiḥ sitāṃśukebhiḥ |
Dative | sitāṃśukāya | sitāṃśukābhyām | sitāṃśukebhyaḥ |
Ablative | sitāṃśukāt | sitāṃśukābhyām | sitāṃśukebhyaḥ |
Genitive | sitāṃśukasya | sitāṃśukayoḥ | sitāṃśukānām |
Locative | sitāṃśuke | sitāṃśukayoḥ | sitāṃśukeṣu |