Declension table of ?sitāṃśuka

Deva

MasculineSingularDualPlural
Nominativesitāṃśukaḥ sitāṃśukau sitāṃśukāḥ
Vocativesitāṃśuka sitāṃśukau sitāṃśukāḥ
Accusativesitāṃśukam sitāṃśukau sitāṃśukān
Instrumentalsitāṃśukena sitāṃśukābhyām sitāṃśukaiḥ sitāṃśukebhiḥ
Dativesitāṃśukāya sitāṃśukābhyām sitāṃśukebhyaḥ
Ablativesitāṃśukāt sitāṃśukābhyām sitāṃśukebhyaḥ
Genitivesitāṃśukasya sitāṃśukayoḥ sitāṃśukānām
Locativesitāṃśuke sitāṃśukayoḥ sitāṃśukeṣu

Compound sitāṃśuka -

Adverb -sitāṃśukam -sitāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria