Declension table of sisaṅgrāmayiṣu

Deva

NeuterSingularDualPlural
Nominativesisaṅgrāmayiṣu sisaṅgrāmayiṣuṇī sisaṅgrāmayiṣūṇi
Vocativesisaṅgrāmayiṣu sisaṅgrāmayiṣuṇī sisaṅgrāmayiṣūṇi
Accusativesisaṅgrāmayiṣu sisaṅgrāmayiṣuṇī sisaṅgrāmayiṣūṇi
Instrumentalsisaṅgrāmayiṣuṇā sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhiḥ
Dativesisaṅgrāmayiṣuṇe sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhyaḥ
Ablativesisaṅgrāmayiṣuṇaḥ sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhyaḥ
Genitivesisaṅgrāmayiṣuṇaḥ sisaṅgrāmayiṣuṇoḥ sisaṅgrāmayiṣūṇām
Locativesisaṅgrāmayiṣuṇi sisaṅgrāmayiṣuṇoḥ sisaṅgrāmayiṣuṣu

Compound sisaṅgrāmayiṣu -

Adverb -sisaṅgrāmayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria