Declension table of sisṛkṣu

Deva

MasculineSingularDualPlural
Nominativesisṛkṣuḥ sisṛkṣū sisṛkṣavaḥ
Vocativesisṛkṣo sisṛkṣū sisṛkṣavaḥ
Accusativesisṛkṣum sisṛkṣū sisṛkṣūn
Instrumentalsisṛkṣuṇā sisṛkṣubhyām sisṛkṣubhiḥ
Dativesisṛkṣave sisṛkṣubhyām sisṛkṣubhyaḥ
Ablativesisṛkṣoḥ sisṛkṣubhyām sisṛkṣubhyaḥ
Genitivesisṛkṣoḥ sisṛkṣvoḥ sisṛkṣūṇām
Locativesisṛkṣau sisṛkṣvoḥ sisṛkṣuṣu

Compound sisṛkṣu -

Adverb -sisṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria