Declension table of ?sirāvyadhana

Deva

NeuterSingularDualPlural
Nominativesirāvyadhanam sirāvyadhane sirāvyadhanāni
Vocativesirāvyadhana sirāvyadhane sirāvyadhanāni
Accusativesirāvyadhanam sirāvyadhane sirāvyadhanāni
Instrumentalsirāvyadhanena sirāvyadhanābhyām sirāvyadhanaiḥ
Dativesirāvyadhanāya sirāvyadhanābhyām sirāvyadhanebhyaḥ
Ablativesirāvyadhanāt sirāvyadhanābhyām sirāvyadhanebhyaḥ
Genitivesirāvyadhanasya sirāvyadhanayoḥ sirāvyadhanānām
Locativesirāvyadhane sirāvyadhanayoḥ sirāvyadhaneṣu

Compound sirāvyadhana -

Adverb -sirāvyadhanam -sirāvyadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria