Declension table of ?sirāvedhana

Deva

NeuterSingularDualPlural
Nominativesirāvedhanam sirāvedhane sirāvedhanāni
Vocativesirāvedhana sirāvedhane sirāvedhanāni
Accusativesirāvedhanam sirāvedhane sirāvedhanāni
Instrumentalsirāvedhanena sirāvedhanābhyām sirāvedhanaiḥ
Dativesirāvedhanāya sirāvedhanābhyām sirāvedhanebhyaḥ
Ablativesirāvedhanāt sirāvedhanābhyām sirāvedhanebhyaḥ
Genitivesirāvedhanasya sirāvedhanayoḥ sirāvedhanānām
Locativesirāvedhane sirāvedhanayoḥ sirāvedhaneṣu

Compound sirāvedhana -

Adverb -sirāvedhanam -sirāvedhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria