Declension table of ?sirāvedha

Deva

MasculineSingularDualPlural
Nominativesirāvedhaḥ sirāvedhau sirāvedhāḥ
Vocativesirāvedha sirāvedhau sirāvedhāḥ
Accusativesirāvedham sirāvedhau sirāvedhān
Instrumentalsirāvedhena sirāvedhābhyām sirāvedhaiḥ sirāvedhebhiḥ
Dativesirāvedhāya sirāvedhābhyām sirāvedhebhyaḥ
Ablativesirāvedhāt sirāvedhābhyām sirāvedhebhyaḥ
Genitivesirāvedhasya sirāvedhayoḥ sirāvedhānām
Locativesirāvedhe sirāvedhayoḥ sirāvedheṣu

Compound sirāvedha -

Adverb -sirāvedham -sirāvedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria