Declension table of ?sirāpraharṣa

Deva

MasculineSingularDualPlural
Nominativesirāpraharṣaḥ sirāpraharṣau sirāpraharṣāḥ
Vocativesirāpraharṣa sirāpraharṣau sirāpraharṣāḥ
Accusativesirāpraharṣam sirāpraharṣau sirāpraharṣān
Instrumentalsirāpraharṣeṇa sirāpraharṣābhyām sirāpraharṣaiḥ sirāpraharṣebhiḥ
Dativesirāpraharṣāya sirāpraharṣābhyām sirāpraharṣebhyaḥ
Ablativesirāpraharṣāt sirāpraharṣābhyām sirāpraharṣebhyaḥ
Genitivesirāpraharṣasya sirāpraharṣayoḥ sirāpraharṣāṇām
Locativesirāpraharṣe sirāpraharṣayoḥ sirāpraharṣeṣu

Compound sirāpraharṣa -

Adverb -sirāpraharṣam -sirāpraharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria