Declension table of ?sirāmokṣa

Deva

MasculineSingularDualPlural
Nominativesirāmokṣaḥ sirāmokṣau sirāmokṣāḥ
Vocativesirāmokṣa sirāmokṣau sirāmokṣāḥ
Accusativesirāmokṣam sirāmokṣau sirāmokṣān
Instrumentalsirāmokṣeṇa sirāmokṣābhyām sirāmokṣaiḥ sirāmokṣebhiḥ
Dativesirāmokṣāya sirāmokṣābhyām sirāmokṣebhyaḥ
Ablativesirāmokṣāt sirāmokṣābhyām sirāmokṣebhyaḥ
Genitivesirāmokṣasya sirāmokṣayoḥ sirāmokṣāṇām
Locativesirāmokṣe sirāmokṣayoḥ sirāmokṣeṣu

Compound sirāmokṣa -

Adverb -sirāmokṣam -sirāmokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria