Declension table of ?sinīvālīkuhūśānti

Deva

FeminineSingularDualPlural
Nominativesinīvālīkuhūśāntiḥ sinīvālīkuhūśāntī sinīvālīkuhūśāntayaḥ
Vocativesinīvālīkuhūśānte sinīvālīkuhūśāntī sinīvālīkuhūśāntayaḥ
Accusativesinīvālīkuhūśāntim sinīvālīkuhūśāntī sinīvālīkuhūśāntīḥ
Instrumentalsinīvālīkuhūśāntyā sinīvālīkuhūśāntibhyām sinīvālīkuhūśāntibhiḥ
Dativesinīvālīkuhūśāntyai sinīvālīkuhūśāntaye sinīvālīkuhūśāntibhyām sinīvālīkuhūśāntibhyaḥ
Ablativesinīvālīkuhūśāntyāḥ sinīvālīkuhūśānteḥ sinīvālīkuhūśāntibhyām sinīvālīkuhūśāntibhyaḥ
Genitivesinīvālīkuhūśāntyāḥ sinīvālīkuhūśānteḥ sinīvālīkuhūśāntyoḥ sinīvālīkuhūśāntīnām
Locativesinīvālīkuhūśāntyām sinīvālīkuhūśāntau sinīvālīkuhūśāntyoḥ sinīvālīkuhūśāntiṣu

Compound sinīvālīkuhūśānti -

Adverb -sinīvālīkuhūśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria