Declension table of sindūrita

Deva

NeuterSingularDualPlural
Nominativesindūritam sindūrite sindūritāni
Vocativesindūrita sindūrite sindūritāni
Accusativesindūritam sindūrite sindūritāni
Instrumentalsindūritena sindūritābhyām sindūritaiḥ
Dativesindūritāya sindūritābhyām sindūritebhyaḥ
Ablativesindūritāt sindūritābhyām sindūritebhyaḥ
Genitivesindūritasya sindūritayoḥ sindūritānām
Locativesindūrite sindūritayoḥ sindūriteṣu

Compound sindūrita -

Adverb -sindūritam -sindūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria