Declension table of ?sindūranirgama

Deva

MasculineSingularDualPlural
Nominativesindūranirgamaḥ sindūranirgamau sindūranirgamāḥ
Vocativesindūranirgama sindūranirgamau sindūranirgamāḥ
Accusativesindūranirgamam sindūranirgamau sindūranirgamān
Instrumentalsindūranirgameṇa sindūranirgamābhyām sindūranirgamaiḥ sindūranirgamebhiḥ
Dativesindūranirgamāya sindūranirgamābhyām sindūranirgamebhyaḥ
Ablativesindūranirgamāt sindūranirgamābhyām sindūranirgamebhyaḥ
Genitivesindūranirgamasya sindūranirgamayoḥ sindūranirgamāṇām
Locativesindūranirgame sindūranirgamayoḥ sindūranirgameṣu

Compound sindūranirgama -

Adverb -sindūranirgamam -sindūranirgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria