Declension table of ?sindhuveṣaṇa

Deva

MasculineSingularDualPlural
Nominativesindhuveṣaṇaḥ sindhuveṣaṇau sindhuveṣaṇāḥ
Vocativesindhuveṣaṇa sindhuveṣaṇau sindhuveṣaṇāḥ
Accusativesindhuveṣaṇam sindhuveṣaṇau sindhuveṣaṇān
Instrumentalsindhuveṣaṇena sindhuveṣaṇābhyām sindhuveṣaṇaiḥ sindhuveṣaṇebhiḥ
Dativesindhuveṣaṇāya sindhuveṣaṇābhyām sindhuveṣaṇebhyaḥ
Ablativesindhuveṣaṇāt sindhuveṣaṇābhyām sindhuveṣaṇebhyaḥ
Genitivesindhuveṣaṇasya sindhuveṣaṇayoḥ sindhuveṣaṇānām
Locativesindhuveṣaṇe sindhuveṣaṇayoḥ sindhuveṣaṇeṣu

Compound sindhuveṣaṇa -

Adverb -sindhuveṣaṇam -sindhuveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria