Declension table of ?sindhuvāsin

Deva

NeuterSingularDualPlural
Nominativesindhuvāsi sindhuvāsinī sindhuvāsīni
Vocativesindhuvāsin sindhuvāsi sindhuvāsinī sindhuvāsīni
Accusativesindhuvāsi sindhuvāsinī sindhuvāsīni
Instrumentalsindhuvāsinā sindhuvāsibhyām sindhuvāsibhiḥ
Dativesindhuvāsine sindhuvāsibhyām sindhuvāsibhyaḥ
Ablativesindhuvāsinaḥ sindhuvāsibhyām sindhuvāsibhyaḥ
Genitivesindhuvāsinaḥ sindhuvāsinoḥ sindhuvāsinām
Locativesindhuvāsini sindhuvāsinoḥ sindhuvāsiṣu

Compound sindhuvāsi -

Adverb -sindhuvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria