Declension table of ?sindhuvāhasā

Deva

FeminineSingularDualPlural
Nominativesindhuvāhasā sindhuvāhase sindhuvāhasāḥ
Vocativesindhuvāhase sindhuvāhase sindhuvāhasāḥ
Accusativesindhuvāhasām sindhuvāhase sindhuvāhasāḥ
Instrumentalsindhuvāhasayā sindhuvāhasābhyām sindhuvāhasābhiḥ
Dativesindhuvāhasāyai sindhuvāhasābhyām sindhuvāhasābhyaḥ
Ablativesindhuvāhasāyāḥ sindhuvāhasābhyām sindhuvāhasābhyaḥ
Genitivesindhuvāhasāyāḥ sindhuvāhasayoḥ sindhuvāhasānām
Locativesindhuvāhasāyām sindhuvāhasayoḥ sindhuvāhasāsu

Adverb -sindhuvāhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria