Declension table of ?sindhūttha

Deva

MasculineSingularDualPlural
Nominativesindhūtthaḥ sindhūtthau sindhūtthāḥ
Vocativesindhūttha sindhūtthau sindhūtthāḥ
Accusativesindhūttham sindhūtthau sindhūtthān
Instrumentalsindhūtthena sindhūtthābhyām sindhūtthaiḥ sindhūtthebhiḥ
Dativesindhūtthāya sindhūtthābhyām sindhūtthebhyaḥ
Ablativesindhūtthāt sindhūtthābhyām sindhūtthebhyaḥ
Genitivesindhūtthasya sindhūtthayoḥ sindhūtthānām
Locativesindhūtthe sindhūtthayoḥ sindhūttheṣu

Compound sindhūttha -

Adverb -sindhūttham -sindhūtthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria