Declension table of ?sindhūttama

Deva

NeuterSingularDualPlural
Nominativesindhūttamam sindhūttame sindhūttamāni
Vocativesindhūttama sindhūttame sindhūttamāni
Accusativesindhūttamam sindhūttame sindhūttamāni
Instrumentalsindhūttamena sindhūttamābhyām sindhūttamaiḥ
Dativesindhūttamāya sindhūttamābhyām sindhūttamebhyaḥ
Ablativesindhūttamāt sindhūttamābhyām sindhūttamebhyaḥ
Genitivesindhūttamasya sindhūttamayoḥ sindhūttamānām
Locativesindhūttame sindhūttamayoḥ sindhūttameṣu

Compound sindhūttama -

Adverb -sindhūttamam -sindhūttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria