Declension table of ?sindhusauvīraka

Deva

MasculineSingularDualPlural
Nominativesindhusauvīrakaḥ sindhusauvīrakau sindhusauvīrakāḥ
Vocativesindhusauvīraka sindhusauvīrakau sindhusauvīrakāḥ
Accusativesindhusauvīrakam sindhusauvīrakau sindhusauvīrakān
Instrumentalsindhusauvīrakeṇa sindhusauvīrakābhyām sindhusauvīrakaiḥ sindhusauvīrakebhiḥ
Dativesindhusauvīrakāya sindhusauvīrakābhyām sindhusauvīrakebhyaḥ
Ablativesindhusauvīrakāt sindhusauvīrakābhyām sindhusauvīrakebhyaḥ
Genitivesindhusauvīrakasya sindhusauvīrakayoḥ sindhusauvīrakāṇām
Locativesindhusauvīrake sindhusauvīrakayoḥ sindhusauvīrakeṣu

Compound sindhusauvīraka -

Adverb -sindhusauvīrakam -sindhusauvīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria