Declension table of ?sindhusaṅgama

Deva

MasculineSingularDualPlural
Nominativesindhusaṅgamaḥ sindhusaṅgamau sindhusaṅgamāḥ
Vocativesindhusaṅgama sindhusaṅgamau sindhusaṅgamāḥ
Accusativesindhusaṅgamam sindhusaṅgamau sindhusaṅgamān
Instrumentalsindhusaṅgamena sindhusaṅgamābhyām sindhusaṅgamaiḥ sindhusaṅgamebhiḥ
Dativesindhusaṅgamāya sindhusaṅgamābhyām sindhusaṅgamebhyaḥ
Ablativesindhusaṅgamāt sindhusaṅgamābhyām sindhusaṅgamebhyaḥ
Genitivesindhusaṅgamasya sindhusaṅgamayoḥ sindhusaṅgamānām
Locativesindhusaṅgame sindhusaṅgamayoḥ sindhusaṅgameṣu

Compound sindhusaṅgama -

Adverb -sindhusaṅgamam -sindhusaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria