Declension table of ?sindhunātha

Deva

MasculineSingularDualPlural
Nominativesindhunāthaḥ sindhunāthau sindhunāthāḥ
Vocativesindhunātha sindhunāthau sindhunāthāḥ
Accusativesindhunātham sindhunāthau sindhunāthān
Instrumentalsindhunāthena sindhunāthābhyām sindhunāthaiḥ sindhunāthebhiḥ
Dativesindhunāthāya sindhunāthābhyām sindhunāthebhyaḥ
Ablativesindhunāthāt sindhunāthābhyām sindhunāthebhyaḥ
Genitivesindhunāthasya sindhunāthayoḥ sindhunāthānām
Locativesindhunāthe sindhunāthayoḥ sindhunātheṣu

Compound sindhunātha -

Adverb -sindhunātham -sindhunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria