Declension table of ?sindhumukhāgatā

Deva

FeminineSingularDualPlural
Nominativesindhumukhāgatā sindhumukhāgate sindhumukhāgatāḥ
Vocativesindhumukhāgate sindhumukhāgate sindhumukhāgatāḥ
Accusativesindhumukhāgatām sindhumukhāgate sindhumukhāgatāḥ
Instrumentalsindhumukhāgatayā sindhumukhāgatābhyām sindhumukhāgatābhiḥ
Dativesindhumukhāgatāyai sindhumukhāgatābhyām sindhumukhāgatābhyaḥ
Ablativesindhumukhāgatāyāḥ sindhumukhāgatābhyām sindhumukhāgatābhyaḥ
Genitivesindhumukhāgatāyāḥ sindhumukhāgatayoḥ sindhumukhāgatānām
Locativesindhumukhāgatāyām sindhumukhāgatayoḥ sindhumukhāgatāsu

Adverb -sindhumukhāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria