Declension table of ?sindhumukhāgata

Deva

NeuterSingularDualPlural
Nominativesindhumukhāgatam sindhumukhāgate sindhumukhāgatāni
Vocativesindhumukhāgata sindhumukhāgate sindhumukhāgatāni
Accusativesindhumukhāgatam sindhumukhāgate sindhumukhāgatāni
Instrumentalsindhumukhāgatena sindhumukhāgatābhyām sindhumukhāgataiḥ
Dativesindhumukhāgatāya sindhumukhāgatābhyām sindhumukhāgatebhyaḥ
Ablativesindhumukhāgatāt sindhumukhāgatābhyām sindhumukhāgatebhyaḥ
Genitivesindhumukhāgatasya sindhumukhāgatayoḥ sindhumukhāgatānām
Locativesindhumukhāgate sindhumukhāgatayoḥ sindhumukhāgateṣu

Compound sindhumukhāgata -

Adverb -sindhumukhāgatam -sindhumukhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria