Declension table of ?sindhuṣeṇa

Deva

MasculineSingularDualPlural
Nominativesindhuṣeṇaḥ sindhuṣeṇau sindhuṣeṇāḥ
Vocativesindhuṣeṇa sindhuṣeṇau sindhuṣeṇāḥ
Accusativesindhuṣeṇam sindhuṣeṇau sindhuṣeṇān
Instrumentalsindhuṣeṇena sindhuṣeṇābhyām sindhuṣeṇaiḥ sindhuṣeṇebhiḥ
Dativesindhuṣeṇāya sindhuṣeṇābhyām sindhuṣeṇebhyaḥ
Ablativesindhuṣeṇāt sindhuṣeṇābhyām sindhuṣeṇebhyaḥ
Genitivesindhuṣeṇasya sindhuṣeṇayoḥ sindhuṣeṇānām
Locativesindhuṣeṇe sindhuṣeṇayoḥ sindhuṣeṇeṣu

Compound sindhuṣeṇa -

Adverb -sindhuṣeṇam -sindhuṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria