Declension table of ?simātva

Deva

NeuterSingularDualPlural
Nominativesimātvam simātve simātvāni
Vocativesimātva simātve simātvāni
Accusativesimātvam simātve simātvāni
Instrumentalsimātvena simātvābhyām simātvaiḥ
Dativesimātvāya simātvābhyām simātvebhyaḥ
Ablativesimātvāt simātvābhyām simātvebhyaḥ
Genitivesimātvasya simātvayoḥ simātvānām
Locativesimātve simātvayoḥ simātveṣu

Compound simātva -

Adverb -simātvam -simātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria