Declension table of ?sima

Deva

NeuterSingularDualPlural
Nominativesimam sime simāni
Vocativesima sime simāni
Accusativesimam sime simāni
Instrumentalsimena simābhyām simaiḥ
Dativesimāya simābhyām simebhyaḥ
Ablativesimāt simābhyām simebhyaḥ
Genitivesimasya simayoḥ simānām
Locativesime simayoḥ simeṣu

Compound sima -

Adverb -simam -simāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria