Declension table of ?silhabhūmikā

Deva

FeminineSingularDualPlural
Nominativesilhabhūmikā silhabhūmike silhabhūmikāḥ
Vocativesilhabhūmike silhabhūmike silhabhūmikāḥ
Accusativesilhabhūmikām silhabhūmike silhabhūmikāḥ
Instrumentalsilhabhūmikayā silhabhūmikābhyām silhabhūmikābhiḥ
Dativesilhabhūmikāyai silhabhūmikābhyām silhabhūmikābhyaḥ
Ablativesilhabhūmikāyāḥ silhabhūmikābhyām silhabhūmikābhyaḥ
Genitivesilhabhūmikāyāḥ silhabhūmikayoḥ silhabhūmikānām
Locativesilhabhūmikāyām silhabhūmikayoḥ silhabhūmikāsu

Adverb -silhabhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria