Declension table of ?sikatāvat

Deva

NeuterSingularDualPlural
Nominativesikatāvat sikatāvantī sikatāvatī sikatāvanti
Vocativesikatāvat sikatāvantī sikatāvatī sikatāvanti
Accusativesikatāvat sikatāvantī sikatāvatī sikatāvanti
Instrumentalsikatāvatā sikatāvadbhyām sikatāvadbhiḥ
Dativesikatāvate sikatāvadbhyām sikatāvadbhyaḥ
Ablativesikatāvataḥ sikatāvadbhyām sikatāvadbhyaḥ
Genitivesikatāvataḥ sikatāvatoḥ sikatāvatām
Locativesikatāvati sikatāvatoḥ sikatāvatsu

Adverb -sikatāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria