Declension table of ?sikatāvat

Deva

MasculineSingularDualPlural
Nominativesikatāvān sikatāvantau sikatāvantaḥ
Vocativesikatāvan sikatāvantau sikatāvantaḥ
Accusativesikatāvantam sikatāvantau sikatāvataḥ
Instrumentalsikatāvatā sikatāvadbhyām sikatāvadbhiḥ
Dativesikatāvate sikatāvadbhyām sikatāvadbhyaḥ
Ablativesikatāvataḥ sikatāvadbhyām sikatāvadbhyaḥ
Genitivesikatāvataḥ sikatāvatoḥ sikatāvatām
Locativesikatāvati sikatāvatoḥ sikatāvatsu

Compound sikatāvat -

Adverb -sikatāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria