Declension table of ?sikatāprāya

Deva

NeuterSingularDualPlural
Nominativesikatāprāyam sikatāprāye sikatāprāyāṇi
Vocativesikatāprāya sikatāprāye sikatāprāyāṇi
Accusativesikatāprāyam sikatāprāye sikatāprāyāṇi
Instrumentalsikatāprāyeṇa sikatāprāyābhyām sikatāprāyaiḥ
Dativesikatāprāyāya sikatāprāyābhyām sikatāprāyebhyaḥ
Ablativesikatāprāyāt sikatāprāyābhyām sikatāprāyebhyaḥ
Genitivesikatāprāyasya sikatāprāyayoḥ sikatāprāyāṇām
Locativesikatāprāye sikatāprāyayoḥ sikatāprāyeṣu

Compound sikatāprāya -

Adverb -sikatāprāyam -sikatāprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria