Declension table of ?sikatāmeha

Deva

MasculineSingularDualPlural
Nominativesikatāmehaḥ sikatāmehau sikatāmehāḥ
Vocativesikatāmeha sikatāmehau sikatāmehāḥ
Accusativesikatāmeham sikatāmehau sikatāmehān
Instrumentalsikatāmehena sikatāmehābhyām sikatāmehaiḥ sikatāmehebhiḥ
Dativesikatāmehāya sikatāmehābhyām sikatāmehebhyaḥ
Ablativesikatāmehāt sikatāmehābhyām sikatāmehebhyaḥ
Genitivesikatāmehasya sikatāmehayoḥ sikatāmehānām
Locativesikatāmehe sikatāmehayoḥ sikatāmeheṣu

Compound sikatāmeha -

Adverb -sikatāmeham -sikatāmehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria