Declension table of ?sikṣya

Deva

MasculineSingularDualPlural
Nominativesikṣyaḥ sikṣyau sikṣyāḥ
Vocativesikṣya sikṣyau sikṣyāḥ
Accusativesikṣyam sikṣyau sikṣyān
Instrumentalsikṣyeṇa sikṣyābhyām sikṣyaiḥ sikṣyebhiḥ
Dativesikṣyāya sikṣyābhyām sikṣyebhyaḥ
Ablativesikṣyāt sikṣyābhyām sikṣyebhyaḥ
Genitivesikṣyasya sikṣyayoḥ sikṣyāṇām
Locativesikṣye sikṣyayoḥ sikṣyeṣu

Compound sikṣya -

Adverb -sikṣyam -sikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria