Declension table of ?sītya

Deva

NeuterSingularDualPlural
Nominativesītyam sītye sītyāni
Vocativesītya sītye sītyāni
Accusativesītyam sītye sītyāni
Instrumentalsītyena sītyābhyām sītyaiḥ
Dativesītyāya sītyābhyām sītyebhyaḥ
Ablativesītyāt sītyābhyām sītyebhyaḥ
Genitivesītyasya sītyayoḥ sītyānām
Locativesītye sītyayoḥ sītyeṣu

Compound sītya -

Adverb -sītyam -sītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria