Declension table of ?sītāyajñā

Deva

FeminineSingularDualPlural
Nominativesītāyajñā sītāyajñe sītāyajñāḥ
Vocativesītāyajñe sītāyajñe sītāyajñāḥ
Accusativesītāyajñām sītāyajñe sītāyajñāḥ
Instrumentalsītāyajñayā sītāyajñābhyām sītāyajñābhiḥ
Dativesītāyajñāyai sītāyajñābhyām sītāyajñābhyaḥ
Ablativesītāyajñāyāḥ sītāyajñābhyām sītāyajñābhyaḥ
Genitivesītāyajñāyāḥ sītāyajñayoḥ sītāyajñānām
Locativesītāyajñāyām sītāyajñayoḥ sītāyajñāsu

Adverb -sītāyajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria