Declension table of ?sītāvivāha

Deva

MasculineSingularDualPlural
Nominativesītāvivāhaḥ sītāvivāhau sītāvivāhāḥ
Vocativesītāvivāha sītāvivāhau sītāvivāhāḥ
Accusativesītāvivāham sītāvivāhau sītāvivāhān
Instrumentalsītāvivāhena sītāvivāhābhyām sītāvivāhaiḥ sītāvivāhebhiḥ
Dativesītāvivāhāya sītāvivāhābhyām sītāvivāhebhyaḥ
Ablativesītāvivāhāt sītāvivāhābhyām sītāvivāhebhyaḥ
Genitivesītāvivāhasya sītāvivāhayoḥ sītāvivāhānām
Locativesītāvivāhe sītāvivāhayoḥ sītāvivāheṣu

Compound sītāvivāha -

Adverb -sītāvivāham -sītāvivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria