Declension table of ?sītāstava

Deva

MasculineSingularDualPlural
Nominativesītāstavaḥ sītāstavau sītāstavāḥ
Vocativesītāstava sītāstavau sītāstavāḥ
Accusativesītāstavam sītāstavau sītāstavān
Instrumentalsītāstavena sītāstavābhyām sītāstavaiḥ sītāstavebhiḥ
Dativesītāstavāya sītāstavābhyām sītāstavebhyaḥ
Ablativesītāstavāt sītāstavābhyām sītāstavebhyaḥ
Genitivesītāstavasya sītāstavayoḥ sītāstavānām
Locativesītāstave sītāstavayoḥ sītāstaveṣu

Compound sītāstava -

Adverb -sītāstavam -sītāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria