Declension table of ?sītāsahasranāman

Deva

NeuterSingularDualPlural
Nominativesītāsahasranāma sītāsahasranāmnī sītāsahasranāmāni
Vocativesītāsahasranāman sītāsahasranāma sītāsahasranāmnī sītāsahasranāmāni
Accusativesītāsahasranāma sītāsahasranāmnī sītāsahasranāmāni
Instrumentalsītāsahasranāmnā sītāsahasranāmabhyām sītāsahasranāmabhiḥ
Dativesītāsahasranāmne sītāsahasranāmabhyām sītāsahasranāmabhyaḥ
Ablativesītāsahasranāmnaḥ sītāsahasranāmabhyām sītāsahasranāmabhyaḥ
Genitivesītāsahasranāmnaḥ sītāsahasranāmnoḥ sītāsahasranāmnām
Locativesītāsahasranāmni sītāsahasranāmani sītāsahasranāmnoḥ sītāsahasranāmasu

Compound sītāsahasranāma -

Adverb -sītāsahasranāma -sītāsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria