Declension table of ?sītārāmānujīya

Deva

NeuterSingularDualPlural
Nominativesītārāmānujīyam sītārāmānujīye sītārāmānujīyāni
Vocativesītārāmānujīya sītārāmānujīye sītārāmānujīyāni
Accusativesītārāmānujīyam sītārāmānujīye sītārāmānujīyāni
Instrumentalsītārāmānujīyena sītārāmānujīyābhyām sītārāmānujīyaiḥ
Dativesītārāmānujīyāya sītārāmānujīyābhyām sītārāmānujīyebhyaḥ
Ablativesītārāmānujīyāt sītārāmānujīyābhyām sītārāmānujīyebhyaḥ
Genitivesītārāmānujīyasya sītārāmānujīyayoḥ sītārāmānujīyānām
Locativesītārāmānujīye sītārāmānujīyayoḥ sītārāmānujīyeṣu

Compound sītārāmānujīya -

Adverb -sītārāmānujīyam -sītārāmānujīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria